Sanskrit tools

Sanskrit declension


Declension of दयालुका dayālukā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दयालुका dayālukā
दयालुके dayāluke
दयालुकाः dayālukāḥ
Vocative दयालुके dayāluke
दयालुके dayāluke
दयालुकाः dayālukāḥ
Accusative दयालुकाम् dayālukām
दयालुके dayāluke
दयालुकाः dayālukāḥ
Instrumental दयालुकया dayālukayā
दयालुकाभ्याम् dayālukābhyām
दयालुकाभिः dayālukābhiḥ
Dative दयालुकायै dayālukāyai
दयालुकाभ्याम् dayālukābhyām
दयालुकाभ्यः dayālukābhyaḥ
Ablative दयालुकायाः dayālukāyāḥ
दयालुकाभ्याम् dayālukābhyām
दयालुकाभ्यः dayālukābhyaḥ
Genitive दयालुकायाः dayālukāyāḥ
दयालुकयोः dayālukayoḥ
दयालुकानाम् dayālukānām
Locative दयालुकायाम् dayālukāyām
दयालुकयोः dayālukayoḥ
दयालुकासु dayālukāsu