Singular | Dual | Plural | |
Nominative |
दयितः
dayitaḥ |
दयितौ
dayitau |
दयिताः
dayitāḥ |
Vocative |
दयित
dayita |
दयितौ
dayitau |
दयिताः
dayitāḥ |
Accusative |
दयितम्
dayitam |
दयितौ
dayitau |
दयितान्
dayitān |
Instrumental |
दयितेन
dayitena |
दयिताभ्याम्
dayitābhyām |
दयितैः
dayitaiḥ |
Dative |
दयिताय
dayitāya |
दयिताभ्याम्
dayitābhyām |
दयितेभ्यः
dayitebhyaḥ |
Ablative |
दयितात्
dayitāt |
दयिताभ्याम्
dayitābhyām |
दयितेभ्यः
dayitebhyaḥ |
Genitive |
दयितस्य
dayitasya |
दयितयोः
dayitayoḥ |
दयितानाम्
dayitānām |
Locative |
दयिते
dayite |
दयितयोः
dayitayoḥ |
दयितेषु
dayiteṣu |