Sanskrit tools

Sanskrit declension


Declension of दयिता dayitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दयिता dayitā
दयिते dayite
दयिताः dayitāḥ
Vocative दयिते dayite
दयिते dayite
दयिताः dayitāḥ
Accusative दयिताम् dayitām
दयिते dayite
दयिताः dayitāḥ
Instrumental दयितया dayitayā
दयिताभ्याम् dayitābhyām
दयिताभिः dayitābhiḥ
Dative दयितायै dayitāyai
दयिताभ्याम् dayitābhyām
दयिताभ्यः dayitābhyaḥ
Ablative दयितायाः dayitāyāḥ
दयिताभ्याम् dayitābhyām
दयिताभ्यः dayitābhyaḥ
Genitive दयितायाः dayitāyāḥ
दयितयोः dayitayoḥ
दयितानाम् dayitānām
Locative दयितायाम् dayitāyām
दयितयोः dayitayoḥ
दयितासु dayitāsu