Singular | Dual | Plural | |
Nominative |
दयिता
dayitā |
दयिते
dayite |
दयिताः
dayitāḥ |
Vocative |
दयिते
dayite |
दयिते
dayite |
दयिताः
dayitāḥ |
Accusative |
दयिताम्
dayitām |
दयिते
dayite |
दयिताः
dayitāḥ |
Instrumental |
दयितया
dayitayā |
दयिताभ्याम्
dayitābhyām |
दयिताभिः
dayitābhiḥ |
Dative |
दयितायै
dayitāyai |
दयिताभ्याम्
dayitābhyām |
दयिताभ्यः
dayitābhyaḥ |
Ablative |
दयितायाः
dayitāyāḥ |
दयिताभ्याम्
dayitābhyām |
दयिताभ्यः
dayitābhyaḥ |
Genitive |
दयितायाः
dayitāyāḥ |
दयितयोः
dayitayoḥ |
दयितानाम्
dayitānām |
Locative |
दयितायाम्
dayitāyām |
दयितयोः
dayitayoḥ |
दयितासु
dayitāsu |