| Singular | Dual | Plural |
Nominative |
दयिताधीना
dayitādhīnā
|
दयिताधीने
dayitādhīne
|
दयिताधीनाः
dayitādhīnāḥ
|
Vocative |
दयिताधीने
dayitādhīne
|
दयिताधीने
dayitādhīne
|
दयिताधीनाः
dayitādhīnāḥ
|
Accusative |
दयिताधीनाम्
dayitādhīnām
|
दयिताधीने
dayitādhīne
|
दयिताधीनाः
dayitādhīnāḥ
|
Instrumental |
दयिताधीनया
dayitādhīnayā
|
दयिताधीनाभ्याम्
dayitādhīnābhyām
|
दयिताधीनाभिः
dayitādhīnābhiḥ
|
Dative |
दयिताधीनायै
dayitādhīnāyai
|
दयिताधीनाभ्याम्
dayitādhīnābhyām
|
दयिताधीनाभ्यः
dayitādhīnābhyaḥ
|
Ablative |
दयिताधीनायाः
dayitādhīnāyāḥ
|
दयिताधीनाभ्याम्
dayitādhīnābhyām
|
दयिताधीनाभ्यः
dayitādhīnābhyaḥ
|
Genitive |
दयिताधीनायाः
dayitādhīnāyāḥ
|
दयिताधीनयोः
dayitādhīnayoḥ
|
दयिताधीनानाम्
dayitādhīnānām
|
Locative |
दयिताधीनायाम्
dayitādhīnāyām
|
दयिताधीनयोः
dayitādhīnayoḥ
|
दयिताधीनासु
dayitādhīnāsu
|