Sanskrit tools

Sanskrit declension


Declension of दयिताधीना dayitādhīnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दयिताधीना dayitādhīnā
दयिताधीने dayitādhīne
दयिताधीनाः dayitādhīnāḥ
Vocative दयिताधीने dayitādhīne
दयिताधीने dayitādhīne
दयिताधीनाः dayitādhīnāḥ
Accusative दयिताधीनाम् dayitādhīnām
दयिताधीने dayitādhīne
दयिताधीनाः dayitādhīnāḥ
Instrumental दयिताधीनया dayitādhīnayā
दयिताधीनाभ्याम् dayitādhīnābhyām
दयिताधीनाभिः dayitādhīnābhiḥ
Dative दयिताधीनायै dayitādhīnāyai
दयिताधीनाभ्याम् dayitādhīnābhyām
दयिताधीनाभ्यः dayitādhīnābhyaḥ
Ablative दयिताधीनायाः dayitādhīnāyāḥ
दयिताधीनाभ्याम् dayitādhīnābhyām
दयिताधीनाभ्यः dayitādhīnābhyaḥ
Genitive दयिताधीनायाः dayitādhīnāyāḥ
दयिताधीनयोः dayitādhīnayoḥ
दयिताधीनानाम् dayitādhīnānām
Locative दयिताधीनायाम् dayitādhīnāyām
दयिताधीनयोः dayitādhīnayoḥ
दयिताधीनासु dayitādhīnāsu