Sanskrit tools

Sanskrit declension


Declension of दयिताधीन dayitādhīna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दयिताधीनम् dayitādhīnam
दयिताधीने dayitādhīne
दयिताधीनानि dayitādhīnāni
Vocative दयिताधीन dayitādhīna
दयिताधीने dayitādhīne
दयिताधीनानि dayitādhīnāni
Accusative दयिताधीनम् dayitādhīnam
दयिताधीने dayitādhīne
दयिताधीनानि dayitādhīnāni
Instrumental दयिताधीनेन dayitādhīnena
दयिताधीनाभ्याम् dayitādhīnābhyām
दयिताधीनैः dayitādhīnaiḥ
Dative दयिताधीनाय dayitādhīnāya
दयिताधीनाभ्याम् dayitādhīnābhyām
दयिताधीनेभ्यः dayitādhīnebhyaḥ
Ablative दयिताधीनात् dayitādhīnāt
दयिताधीनाभ्याम् dayitādhīnābhyām
दयिताधीनेभ्यः dayitādhīnebhyaḥ
Genitive दयिताधीनस्य dayitādhīnasya
दयिताधीनयोः dayitādhīnayoḥ
दयिताधीनानाम् dayitādhīnānām
Locative दयिताधीने dayitādhīne
दयिताधीनयोः dayitādhīnayoḥ
दयिताधीनेषु dayitādhīneṣu