| Singular | Dual | Plural |
Nominative |
दयितामयः
dayitāmayaḥ
|
दयितामयौ
dayitāmayau
|
दयितामयाः
dayitāmayāḥ
|
Vocative |
दयितामय
dayitāmaya
|
दयितामयौ
dayitāmayau
|
दयितामयाः
dayitāmayāḥ
|
Accusative |
दयितामयम्
dayitāmayam
|
दयितामयौ
dayitāmayau
|
दयितामयान्
dayitāmayān
|
Instrumental |
दयितामयेन
dayitāmayena
|
दयितामयाभ्याम्
dayitāmayābhyām
|
दयितामयैः
dayitāmayaiḥ
|
Dative |
दयितामयाय
dayitāmayāya
|
दयितामयाभ्याम्
dayitāmayābhyām
|
दयितामयेभ्यः
dayitāmayebhyaḥ
|
Ablative |
दयितामयात्
dayitāmayāt
|
दयितामयाभ्याम्
dayitāmayābhyām
|
दयितामयेभ्यः
dayitāmayebhyaḥ
|
Genitive |
दयितामयस्य
dayitāmayasya
|
दयितामययोः
dayitāmayayoḥ
|
दयितामयानाम्
dayitāmayānām
|
Locative |
दयितामये
dayitāmaye
|
दयितामययोः
dayitāmayayoḥ
|
दयितामयेषु
dayitāmayeṣu
|