Sanskrit tools

Sanskrit declension


Declension of दयितामय dayitāmaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दयितामयः dayitāmayaḥ
दयितामयौ dayitāmayau
दयितामयाः dayitāmayāḥ
Vocative दयितामय dayitāmaya
दयितामयौ dayitāmayau
दयितामयाः dayitāmayāḥ
Accusative दयितामयम् dayitāmayam
दयितामयौ dayitāmayau
दयितामयान् dayitāmayān
Instrumental दयितामयेन dayitāmayena
दयितामयाभ्याम् dayitāmayābhyām
दयितामयैः dayitāmayaiḥ
Dative दयितामयाय dayitāmayāya
दयितामयाभ्याम् dayitāmayābhyām
दयितामयेभ्यः dayitāmayebhyaḥ
Ablative दयितामयात् dayitāmayāt
दयितामयाभ्याम् dayitāmayābhyām
दयितामयेभ्यः dayitāmayebhyaḥ
Genitive दयितामयस्य dayitāmayasya
दयितामययोः dayitāmayayoḥ
दयितामयानाम् dayitāmayānām
Locative दयितामये dayitāmaye
दयितामययोः dayitāmayayoḥ
दयितामयेषु dayitāmayeṣu