Singular | Dual | Plural | |
Nominative |
दरकरः
darakaraḥ |
दरकरौ
darakarau |
दरकराः
darakarāḥ |
Vocative |
दरकर
darakara |
दरकरौ
darakarau |
दरकराः
darakarāḥ |
Accusative |
दरकरम्
darakaram |
दरकरौ
darakarau |
दरकरान्
darakarān |
Instrumental |
दरकरेण
darakareṇa |
दरकराभ्याम्
darakarābhyām |
दरकरैः
darakaraiḥ |
Dative |
दरकराय
darakarāya |
दरकराभ्याम्
darakarābhyām |
दरकरेभ्यः
darakarebhyaḥ |
Ablative |
दरकरात्
darakarāt |
दरकराभ्याम्
darakarābhyām |
दरकरेभ्यः
darakarebhyaḥ |
Genitive |
दरकरस्य
darakarasya |
दरकरयोः
darakarayoḥ |
दरकराणाम्
darakarāṇām |
Locative |
दरकरे
darakare |
दरकरयोः
darakarayoḥ |
दरकरेषु
darakareṣu |