| Singular | Dual | Plural |
Nominative |
दरमन्थरा
daramantharā
|
दरमन्थरे
daramanthare
|
दरमन्थराः
daramantharāḥ
|
Vocative |
दरमन्थरे
daramanthare
|
दरमन्थरे
daramanthare
|
दरमन्थराः
daramantharāḥ
|
Accusative |
दरमन्थराम्
daramantharām
|
दरमन्थरे
daramanthare
|
दरमन्थराः
daramantharāḥ
|
Instrumental |
दरमन्थरया
daramantharayā
|
दरमन्थराभ्याम्
daramantharābhyām
|
दरमन्थराभिः
daramantharābhiḥ
|
Dative |
दरमन्थरायै
daramantharāyai
|
दरमन्थराभ्याम्
daramantharābhyām
|
दरमन्थराभ्यः
daramantharābhyaḥ
|
Ablative |
दरमन्थरायाः
daramantharāyāḥ
|
दरमन्थराभ्याम्
daramantharābhyām
|
दरमन्थराभ्यः
daramantharābhyaḥ
|
Genitive |
दरमन्थरायाः
daramantharāyāḥ
|
दरमन्थरयोः
daramantharayoḥ
|
दरमन्थराणाम्
daramantharāṇām
|
Locative |
दरमन्थरायाम्
daramantharāyām
|
दरमन्थरयोः
daramantharayoḥ
|
दरमन्थरासु
daramantharāsu
|