Sanskrit tools

Sanskrit declension


Declension of दरविदलित daravidalita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दरविदलितम् daravidalitam
दरविदलिते daravidalite
दरविदलितानि daravidalitāni
Vocative दरविदलित daravidalita
दरविदलिते daravidalite
दरविदलितानि daravidalitāni
Accusative दरविदलितम् daravidalitam
दरविदलिते daravidalite
दरविदलितानि daravidalitāni
Instrumental दरविदलितेन daravidalitena
दरविदलिताभ्याम् daravidalitābhyām
दरविदलितैः daravidalitaiḥ
Dative दरविदलिताय daravidalitāya
दरविदलिताभ्याम् daravidalitābhyām
दरविदलितेभ्यः daravidalitebhyaḥ
Ablative दरविदलितात् daravidalitāt
दरविदलिताभ्याम् daravidalitābhyām
दरविदलितेभ्यः daravidalitebhyaḥ
Genitive दरविदलितस्य daravidalitasya
दरविदलितयोः daravidalitayoḥ
दरविदलितानाम् daravidalitānām
Locative दरविदलिते daravidalite
दरविदलितयोः daravidalitayoḥ
दरविदलितेषु daravidaliteṣu