| Singular | Dual | Plural |
Nominative |
दरव्रीडा
daravrīḍā
|
दरव्रीडे
daravrīḍe
|
दरव्रीडाः
daravrīḍāḥ
|
Vocative |
दरव्रीडे
daravrīḍe
|
दरव्रीडे
daravrīḍe
|
दरव्रीडाः
daravrīḍāḥ
|
Accusative |
दरव्रीडाम्
daravrīḍām
|
दरव्रीडे
daravrīḍe
|
दरव्रीडाः
daravrīḍāḥ
|
Instrumental |
दरव्रीडया
daravrīḍayā
|
दरव्रीडाभ्याम्
daravrīḍābhyām
|
दरव्रीडाभिः
daravrīḍābhiḥ
|
Dative |
दरव्रीडायै
daravrīḍāyai
|
दरव्रीडाभ्याम्
daravrīḍābhyām
|
दरव्रीडाभ्यः
daravrīḍābhyaḥ
|
Ablative |
दरव्रीडायाः
daravrīḍāyāḥ
|
दरव्रीडाभ्याम्
daravrīḍābhyām
|
दरव्रीडाभ्यः
daravrīḍābhyaḥ
|
Genitive |
दरव्रीडायाः
daravrīḍāyāḥ
|
दरव्रीडयोः
daravrīḍayoḥ
|
दरव्रीडानाम्
daravrīḍānām
|
Locative |
दरव्रीडायाम्
daravrīḍāyām
|
दरव्रीडयोः
daravrīḍayoḥ
|
दरव्रीडासु
daravrīḍāsu
|