Singular | Dual | Plural | |
Nominative |
दरहारः
darahāraḥ |
दरहारौ
darahārau |
दरहाराः
darahārāḥ |
Vocative |
दरहार
darahāra |
दरहारौ
darahārau |
दरहाराः
darahārāḥ |
Accusative |
दरहारम्
darahāram |
दरहारौ
darahārau |
दरहारान्
darahārān |
Instrumental |
दरहारेण
darahāreṇa |
दरहाराभ्याम्
darahārābhyām |
दरहारैः
darahāraiḥ |
Dative |
दरहाराय
darahārāya |
दरहाराभ्याम्
darahārābhyām |
दरहारेभ्यः
darahārebhyaḥ |
Ablative |
दरहारात्
darahārāt |
दरहाराभ्याम्
darahārābhyām |
दरहारेभ्यः
darahārebhyaḥ |
Genitive |
दरहारस्य
darahārasya |
दरहारयोः
darahārayoḥ |
दरहाराणाम्
darahārāṇām |
Locative |
दरहारे
darahāre |
दरहारयोः
darahārayoḥ |
दरहारेषु
darahāreṣu |