Singular | Dual | Plural | |
Nominative |
दरणिः
daraṇiḥ |
दरणी
daraṇī |
दरणयः
daraṇayaḥ |
Vocative |
दरणे
daraṇe |
दरणी
daraṇī |
दरणयः
daraṇayaḥ |
Accusative |
दरणिम्
daraṇim |
दरणी
daraṇī |
दरणीः
daraṇīḥ |
Instrumental |
दरण्या
daraṇyā |
दरणिभ्याम्
daraṇibhyām |
दरणिभिः
daraṇibhiḥ |
Dative |
दरणये
daraṇaye दरण्यै daraṇyai |
दरणिभ्याम्
daraṇibhyām |
दरणिभ्यः
daraṇibhyaḥ |
Ablative |
दरणेः
daraṇeḥ दरण्याः daraṇyāḥ |
दरणिभ्याम्
daraṇibhyām |
दरणिभ्यः
daraṇibhyaḥ |
Genitive |
दरणेः
daraṇeḥ दरण्याः daraṇyāḥ |
दरण्योः
daraṇyoḥ |
दरणीनाम्
daraṇīnām |
Locative |
दरणौ
daraṇau दरण्याम् daraṇyām |
दरण्योः
daraṇyoḥ |
दरणिषु
daraṇiṣu |