Singular | Dual | Plural | |
Nominative |
दरणीया
daraṇīyā |
दरणीये
daraṇīye |
दरणीयाः
daraṇīyāḥ |
Vocative |
दरणीये
daraṇīye |
दरणीये
daraṇīye |
दरणीयाः
daraṇīyāḥ |
Accusative |
दरणीयाम्
daraṇīyām |
दरणीये
daraṇīye |
दरणीयाः
daraṇīyāḥ |
Instrumental |
दरणीयया
daraṇīyayā |
दरणीयाभ्याम्
daraṇīyābhyām |
दरणीयाभिः
daraṇīyābhiḥ |
Dative |
दरणीयायै
daraṇīyāyai |
दरणीयाभ्याम्
daraṇīyābhyām |
दरणीयाभ्यः
daraṇīyābhyaḥ |
Ablative |
दरणीयायाः
daraṇīyāyāḥ |
दरणीयाभ्याम्
daraṇīyābhyām |
दरणीयाभ्यः
daraṇīyābhyaḥ |
Genitive |
दरणीयायाः
daraṇīyāyāḥ |
दरणीययोः
daraṇīyayoḥ |
दरणीयानाम्
daraṇīyānām |
Locative |
दरणीयायाम्
daraṇīyāyām |
दरणीययोः
daraṇīyayoḥ |
दरणीयासु
daraṇīyāsu |