Singular | Dual | Plural | |
Nominative |
दरीमान्
darīmān |
दरीमन्तौ
darīmantau |
दरीमन्तः
darīmantaḥ |
Vocative |
दरीमन्
darīman |
दरीमन्तौ
darīmantau |
दरीमन्तः
darīmantaḥ |
Accusative |
दरीमन्तम्
darīmantam |
दरीमन्तौ
darīmantau |
दरीमतः
darīmataḥ |
Instrumental |
दरीमता
darīmatā |
दरीमद्भ्याम्
darīmadbhyām |
दरीमद्भिः
darīmadbhiḥ |
Dative |
दरीमते
darīmate |
दरीमद्भ्याम्
darīmadbhyām |
दरीमद्भ्यः
darīmadbhyaḥ |
Ablative |
दरीमतः
darīmataḥ |
दरीमद्भ्याम्
darīmadbhyām |
दरीमद्भ्यः
darīmadbhyaḥ |
Genitive |
दरीमतः
darīmataḥ |
दरीमतोः
darīmatoḥ |
दरीमताम्
darīmatām |
Locative |
दरीमति
darīmati |
दरीमतोः
darīmatoḥ |
दरीमत्सु
darīmatsu |