Sanskrit tools

Sanskrit declension


Declension of दरीमत् darīmat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative दरीमान् darīmān
दरीमन्तौ darīmantau
दरीमन्तः darīmantaḥ
Vocative दरीमन् darīman
दरीमन्तौ darīmantau
दरीमन्तः darīmantaḥ
Accusative दरीमन्तम् darīmantam
दरीमन्तौ darīmantau
दरीमतः darīmataḥ
Instrumental दरीमता darīmatā
दरीमद्भ्याम् darīmadbhyām
दरीमद्भिः darīmadbhiḥ
Dative दरीमते darīmate
दरीमद्भ्याम् darīmadbhyām
दरीमद्भ्यः darīmadbhyaḥ
Ablative दरीमतः darīmataḥ
दरीमद्भ्याम् darīmadbhyām
दरीमद्भ्यः darīmadbhyaḥ
Genitive दरीमतः darīmataḥ
दरीमतोः darīmatoḥ
दरीमताम् darīmatām
Locative दरीमति darīmati
दरीमतोः darīmatoḥ
दरीमत्सु darīmatsu