Singular | Dual | Plural | |
Nominative |
दरीमत्
darīmat |
दरीमती
darīmatī |
दरीमन्ति
darīmanti |
Vocative |
दरीमत्
darīmat |
दरीमती
darīmatī |
दरीमन्ति
darīmanti |
Accusative |
दरीमत्
darīmat |
दरीमती
darīmatī |
दरीमन्ति
darīmanti |
Instrumental |
दरीमता
darīmatā |
दरीमद्भ्याम्
darīmadbhyām |
दरीमद्भिः
darīmadbhiḥ |
Dative |
दरीमते
darīmate |
दरीमद्भ्याम्
darīmadbhyām |
दरीमद्भ्यः
darīmadbhyaḥ |
Ablative |
दरीमतः
darīmataḥ |
दरीमद्भ्याम्
darīmadbhyām |
दरीमद्भ्यः
darīmadbhyaḥ |
Genitive |
दरीमतः
darīmataḥ |
दरीमतोः
darīmatoḥ |
दरीमताम्
darīmatām |
Locative |
दरीमति
darīmati |
दरीमतोः
darīmatoḥ |
दरीमत्सु
darīmatsu |