Sanskrit tools

Sanskrit declension


Declension of दरीमुख darīmukha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दरीमुखम् darīmukham
दरीमुखे darīmukhe
दरीमुखाणि darīmukhāṇi
Vocative दरीमुख darīmukha
दरीमुखे darīmukhe
दरीमुखाणि darīmukhāṇi
Accusative दरीमुखम् darīmukham
दरीमुखे darīmukhe
दरीमुखाणि darīmukhāṇi
Instrumental दरीमुखेण darīmukheṇa
दरीमुखाभ्याम् darīmukhābhyām
दरीमुखैः darīmukhaiḥ
Dative दरीमुखाय darīmukhāya
दरीमुखाभ्याम् darīmukhābhyām
दरीमुखेभ्यः darīmukhebhyaḥ
Ablative दरीमुखात् darīmukhāt
दरीमुखाभ्याम् darīmukhābhyām
दरीमुखेभ्यः darīmukhebhyaḥ
Genitive दरीमुखस्य darīmukhasya
दरीमुखयोः darīmukhayoḥ
दरीमुखाणाम् darīmukhāṇām
Locative दरीमुखे darīmukhe
दरीमुखयोः darīmukhayoḥ
दरीमुखेषु darīmukheṣu