| Singular | Dual | Plural |
Nominative |
दरीमुखम्
darīmukham
|
दरीमुखे
darīmukhe
|
दरीमुखाणि
darīmukhāṇi
|
Vocative |
दरीमुख
darīmukha
|
दरीमुखे
darīmukhe
|
दरीमुखाणि
darīmukhāṇi
|
Accusative |
दरीमुखम्
darīmukham
|
दरीमुखे
darīmukhe
|
दरीमुखाणि
darīmukhāṇi
|
Instrumental |
दरीमुखेण
darīmukheṇa
|
दरीमुखाभ्याम्
darīmukhābhyām
|
दरीमुखैः
darīmukhaiḥ
|
Dative |
दरीमुखाय
darīmukhāya
|
दरीमुखाभ्याम्
darīmukhābhyām
|
दरीमुखेभ्यः
darīmukhebhyaḥ
|
Ablative |
दरीमुखात्
darīmukhāt
|
दरीमुखाभ्याम्
darīmukhābhyām
|
दरीमुखेभ्यः
darīmukhebhyaḥ
|
Genitive |
दरीमुखस्य
darīmukhasya
|
दरीमुखयोः
darīmukhayoḥ
|
दरीमुखाणाम्
darīmukhāṇām
|
Locative |
दरीमुखे
darīmukhe
|
दरीमुखयोः
darīmukhayoḥ
|
दरीमुखेषु
darīmukheṣu
|