Singular | Dual | Plural | |
Nominative |
दरीवत्
darīvat |
दरीवती
darīvatī |
दरीवन्ति
darīvanti |
Vocative |
दरीवत्
darīvat |
दरीवती
darīvatī |
दरीवन्ति
darīvanti |
Accusative |
दरीवत्
darīvat |
दरीवती
darīvatī |
दरीवन्ति
darīvanti |
Instrumental |
दरीवता
darīvatā |
दरीवद्भ्याम्
darīvadbhyām |
दरीवद्भिः
darīvadbhiḥ |
Dative |
दरीवते
darīvate |
दरीवद्भ्याम्
darīvadbhyām |
दरीवद्भ्यः
darīvadbhyaḥ |
Ablative |
दरीवतः
darīvataḥ |
दरीवद्भ्याम्
darīvadbhyām |
दरीवद्भ्यः
darīvadbhyaḥ |
Genitive |
दरीवतः
darīvataḥ |
दरीवतोः
darīvatoḥ |
दरीवताम्
darīvatām |
Locative |
दरीवति
darīvati |
दरीवतोः
darīvatoḥ |
दरीवत्सु
darīvatsu |