| Singular | Dual | Plural |
Nominative |
दर्दुरच्छदा
darduracchadā
|
दर्दुरच्छदे
darduracchade
|
दर्दुरच्छदाः
darduracchadāḥ
|
Vocative |
दर्दुरच्छदे
darduracchade
|
दर्दुरच्छदे
darduracchade
|
दर्दुरच्छदाः
darduracchadāḥ
|
Accusative |
दर्दुरच्छदाम्
darduracchadām
|
दर्दुरच्छदे
darduracchade
|
दर्दुरच्छदाः
darduracchadāḥ
|
Instrumental |
दर्दुरच्छदया
darduracchadayā
|
दर्दुरच्छदाभ्याम्
darduracchadābhyām
|
दर्दुरच्छदाभिः
darduracchadābhiḥ
|
Dative |
दर्दुरच्छदायै
darduracchadāyai
|
दर्दुरच्छदाभ्याम्
darduracchadābhyām
|
दर्दुरच्छदाभ्यः
darduracchadābhyaḥ
|
Ablative |
दर्दुरच्छदायाः
darduracchadāyāḥ
|
दर्दुरच्छदाभ्याम्
darduracchadābhyām
|
दर्दुरच्छदाभ्यः
darduracchadābhyaḥ
|
Genitive |
दर्दुरच्छदायाः
darduracchadāyāḥ
|
दर्दुरच्छदयोः
darduracchadayoḥ
|
दर्दुरच्छदानाम्
darduracchadānām
|
Locative |
दर्दुरच्छदायाम्
darduracchadāyām
|
दर्दुरच्छदयोः
darduracchadayoḥ
|
दर्दुरच्छदासु
darduracchadāsu
|