Sanskrit tools

Sanskrit declension


Declension of दर्दुरच्छदा darduracchadā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दर्दुरच्छदा darduracchadā
दर्दुरच्छदे darduracchade
दर्दुरच्छदाः darduracchadāḥ
Vocative दर्दुरच्छदे darduracchade
दर्दुरच्छदे darduracchade
दर्दुरच्छदाः darduracchadāḥ
Accusative दर्दुरच्छदाम् darduracchadām
दर्दुरच्छदे darduracchade
दर्दुरच्छदाः darduracchadāḥ
Instrumental दर्दुरच्छदया darduracchadayā
दर्दुरच्छदाभ्याम् darduracchadābhyām
दर्दुरच्छदाभिः darduracchadābhiḥ
Dative दर्दुरच्छदायै darduracchadāyai
दर्दुरच्छदाभ्याम् darduracchadābhyām
दर्दुरच्छदाभ्यः darduracchadābhyaḥ
Ablative दर्दुरच्छदायाः darduracchadāyāḥ
दर्दुरच्छदाभ्याम् darduracchadābhyām
दर्दुरच्छदाभ्यः darduracchadābhyaḥ
Genitive दर्दुरच्छदायाः darduracchadāyāḥ
दर्दुरच्छदयोः darduracchadayoḥ
दर्दुरच्छदानाम् darduracchadānām
Locative दर्दुरच्छदायाम् darduracchadāyām
दर्दुरच्छदयोः darduracchadayoḥ
दर्दुरच्छदासु darduracchadāsu