Sanskrit tools

Sanskrit declension


Declension of दरिद्रता daridratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दरिद्रता daridratā
दरिद्रते daridrate
दरिद्रताः daridratāḥ
Vocative दरिद्रते daridrate
दरिद्रते daridrate
दरिद्रताः daridratāḥ
Accusative दरिद्रताम् daridratām
दरिद्रते daridrate
दरिद्रताः daridratāḥ
Instrumental दरिद्रतया daridratayā
दरिद्रताभ्याम् daridratābhyām
दरिद्रताभिः daridratābhiḥ
Dative दरिद्रतायै daridratāyai
दरिद्रताभ्याम् daridratābhyām
दरिद्रताभ्यः daridratābhyaḥ
Ablative दरिद्रतायाः daridratāyāḥ
दरिद्रताभ्याम् daridratābhyām
दरिद्रताभ्यः daridratābhyaḥ
Genitive दरिद्रतायाः daridratāyāḥ
दरिद्रतयोः daridratayoḥ
दरिद्रतानाम् daridratānām
Locative दरिद्रतायाम् daridratāyām
दरिद्रतयोः daridratayoḥ
दरिद्रतासु daridratāsu