Sanskrit tools

Sanskrit declension


Declension of दरिद्रत्व daridratva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दरिद्रत्वम् daridratvam
दरिद्रत्वे daridratve
दरिद्रत्वानि daridratvāni
Vocative दरिद्रत्व daridratva
दरिद्रत्वे daridratve
दरिद्रत्वानि daridratvāni
Accusative दरिद्रत्वम् daridratvam
दरिद्रत्वे daridratve
दरिद्रत्वानि daridratvāni
Instrumental दरिद्रत्वेन daridratvena
दरिद्रत्वाभ्याम् daridratvābhyām
दरिद्रत्वैः daridratvaiḥ
Dative दरिद्रत्वाय daridratvāya
दरिद्रत्वाभ्याम् daridratvābhyām
दरिद्रत्वेभ्यः daridratvebhyaḥ
Ablative दरिद्रत्वात् daridratvāt
दरिद्रत्वाभ्याम् daridratvābhyām
दरिद्रत्वेभ्यः daridratvebhyaḥ
Genitive दरिद्रत्वस्य daridratvasya
दरिद्रत्वयोः daridratvayoḥ
दरिद्रत्वानाम् daridratvānām
Locative दरिद्रत्वे daridratve
दरिद्रत्वयोः daridratvayoḥ
दरिद्रत्वेषु daridratveṣu