Sanskrit tools

Sanskrit declension


Declension of दरिद्रत् daridrat, m.

Reference(s): Müller p. 82, §182 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative दरिद्रन् daridran
दरिद्रन्तौ daridrantau
दरिद्रन्तः daridrantaḥ
Vocative दरिद्रन् daridran
दरिद्रन्तौ daridrantau
दरिद्रन्तः daridrantaḥ
Accusative दरिद्रन्तम् daridrantam
दरिद्रन्तौ daridrantau
दरिद्रतः daridrataḥ
Instrumental दरिद्रता daridratā
दरिद्रद्भ्याम् daridradbhyām
दरिद्रद्भिः daridradbhiḥ
Dative दरिद्रते daridrate
दरिद्रद्भ्याम् daridradbhyām
दरिद्रद्भ्यः daridradbhyaḥ
Ablative दरिद्रतः daridrataḥ
दरिद्रद्भ्याम् daridradbhyām
दरिद्रद्भ्यः daridradbhyaḥ
Genitive दरिद्रतः daridrataḥ
दरिद्रतोः daridratoḥ
दरिद्रताम् daridratām
Locative दरिद्रति daridrati
दरिद्रतोः daridratoḥ
दरिद्रत्सु daridratsu