Sanskrit tools

Sanskrit declension


Declension of दरिद्राण daridrāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दरिद्राणम् daridrāṇam
दरिद्राणे daridrāṇe
दरिद्राणानि daridrāṇāni
Vocative दरिद्राण daridrāṇa
दरिद्राणे daridrāṇe
दरिद्राणानि daridrāṇāni
Accusative दरिद्राणम् daridrāṇam
दरिद्राणे daridrāṇe
दरिद्राणानि daridrāṇāni
Instrumental दरिद्राणेन daridrāṇena
दरिद्राणाभ्याम् daridrāṇābhyām
दरिद्राणैः daridrāṇaiḥ
Dative दरिद्राणाय daridrāṇāya
दरिद्राणाभ्याम् daridrāṇābhyām
दरिद्राणेभ्यः daridrāṇebhyaḥ
Ablative दरिद्राणात् daridrāṇāt
दरिद्राणाभ्याम् daridrāṇābhyām
दरिद्राणेभ्यः daridrāṇebhyaḥ
Genitive दरिद्राणस्य daridrāṇasya
दरिद्राणयोः daridrāṇayoḥ
दरिद्राणानाम् daridrāṇānām
Locative दरिद्राणे daridrāṇe
दरिद्राणयोः daridrāṇayoḥ
दरिद्राणेषु daridrāṇeṣu