Sanskrit tools

Sanskrit declension


Declension of दरिद्रायक daridrāyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दरिद्रायकः daridrāyakaḥ
दरिद्रायकौ daridrāyakau
दरिद्रायकाः daridrāyakāḥ
Vocative दरिद्रायक daridrāyaka
दरिद्रायकौ daridrāyakau
दरिद्रायकाः daridrāyakāḥ
Accusative दरिद्रायकम् daridrāyakam
दरिद्रायकौ daridrāyakau
दरिद्रायकान् daridrāyakān
Instrumental दरिद्रायकेण daridrāyakeṇa
दरिद्रायकाभ्याम् daridrāyakābhyām
दरिद्रायकैः daridrāyakaiḥ
Dative दरिद्रायकाय daridrāyakāya
दरिद्रायकाभ्याम् daridrāyakābhyām
दरिद्रायकेभ्यः daridrāyakebhyaḥ
Ablative दरिद्रायकात् daridrāyakāt
दरिद्रायकाभ्याम् daridrāyakābhyām
दरिद्रायकेभ्यः daridrāyakebhyaḥ
Genitive दरिद्रायकस्य daridrāyakasya
दरिद्रायकयोः daridrāyakayoḥ
दरिद्रायकाणाम् daridrāyakāṇām
Locative दरिद्रायके daridrāyake
दरिद्रायकयोः daridrāyakayoḥ
दरिद्रायकेषु daridrāyakeṣu