Sanskrit tools

Sanskrit declension


Declension of दरिद्रिता daridritā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दरिद्रिता daridritā
दरिद्रिते daridrite
दरिद्रिताः daridritāḥ
Vocative दरिद्रिते daridrite
दरिद्रिते daridrite
दरिद्रिताः daridritāḥ
Accusative दरिद्रिताम् daridritām
दरिद्रिते daridrite
दरिद्रिताः daridritāḥ
Instrumental दरिद्रितया daridritayā
दरिद्रिताभ्याम् daridritābhyām
दरिद्रिताभिः daridritābhiḥ
Dative दरिद्रितायै daridritāyai
दरिद्रिताभ्याम् daridritābhyām
दरिद्रिताभ्यः daridritābhyaḥ
Ablative दरिद्रितायाः daridritāyāḥ
दरिद्रिताभ्याम् daridritābhyām
दरिद्रिताभ्यः daridritābhyaḥ
Genitive दरिद्रितायाः daridritāyāḥ
दरिद्रितयोः daridritayoḥ
दरिद्रितानाम् daridritānām
Locative दरिद्रितायाम् daridritāyām
दरिद्रितयोः daridritayoḥ
दरिद्रितासु daridritāsu