Sanskrit tools

Sanskrit declension


Declension of दरिद्रित daridrita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दरिद्रितम् daridritam
दरिद्रिते daridrite
दरिद्रितानि daridritāni
Vocative दरिद्रित daridrita
दरिद्रिते daridrite
दरिद्रितानि daridritāni
Accusative दरिद्रितम् daridritam
दरिद्रिते daridrite
दरिद्रितानि daridritāni
Instrumental दरिद्रितेन daridritena
दरिद्रिताभ्याम् daridritābhyām
दरिद्रितैः daridritaiḥ
Dative दरिद्रिताय daridritāya
दरिद्रिताभ्याम् daridritābhyām
दरिद्रितेभ्यः daridritebhyaḥ
Ablative दरिद्रितात् daridritāt
दरिद्रिताभ्याम् daridritābhyām
दरिद्रितेभ्यः daridritebhyaḥ
Genitive दरिद्रितस्य daridritasya
दरिद्रितयोः daridritayoḥ
दरिद्रितानाम् daridritānām
Locative दरिद्रिते daridrite
दरिद्रितयोः daridritayoḥ
दरिद्रितेषु daridriteṣu