Sanskrit tools

Sanskrit declension


Declension of दरिद्रितृ daridritṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative दरिद्रिता daridritā
दरिद्रितारौ daridritārau
दरिद्रितारः daridritāraḥ
Vocative दरिद्रितः daridritaḥ
दरिद्रितारौ daridritārau
दरिद्रितारः daridritāraḥ
Accusative दरिद्रितारम् daridritāram
दरिद्रितारौ daridritārau
दरिद्रितॄन् daridritṝn
Instrumental दरिद्रित्रा daridritrā
दरिद्रितृभ्याम् daridritṛbhyām
दरिद्रितृभिः daridritṛbhiḥ
Dative दरिद्रित्रे daridritre
दरिद्रितृभ्याम् daridritṛbhyām
दरिद्रितृभ्यः daridritṛbhyaḥ
Ablative दरिद्रितुः daridrituḥ
दरिद्रितृभ्याम् daridritṛbhyām
दरिद्रितृभ्यः daridritṛbhyaḥ
Genitive दरिद्रितुः daridrituḥ
दरिद्रित्रोः daridritroḥ
दरिद्रितॄणाम् daridritṝṇām
Locative दरिद्रितरि daridritari
दरिद्रित्रोः daridritroḥ
दरिद्रितृषु daridritṛṣu