Singular | Dual | Plural | |
Nominative |
दरिद्रितृ
daridritṛ |
दरिद्रितृणी
daridritṛṇī |
दरिद्रितॄणि
daridritṝṇi |
Vocative |
दरिद्रितः
daridritaḥ |
दरिद्रितारौ
daridritārau |
दरिद्रितारः
daridritāraḥ |
Accusative |
दरिद्रितारम्
daridritāram |
दरिद्रितारौ
daridritārau |
दरिद्रितॄन्
daridritṝn |
Instrumental |
दरिद्रितृणा
daridritṛṇā दरिद्रित्रा daridritrā |
दरिद्रितृभ्याम्
daridritṛbhyām |
दरिद्रितृभिः
daridritṛbhiḥ |
Dative |
दरिद्रितृणे
daridritṛṇe दरिद्रित्रे daridritre |
दरिद्रितृभ्याम्
daridritṛbhyām |
दरिद्रितृभ्यः
daridritṛbhyaḥ |
Ablative |
दरिद्रितृणः
daridritṛṇaḥ दरिद्रितुः daridrituḥ |
दरिद्रितृभ्याम्
daridritṛbhyām |
दरिद्रितृभ्यः
daridritṛbhyaḥ |
Genitive |
दरिद्रितृणः
daridritṛṇaḥ दरिद्रितुः daridrituḥ |
दरिद्रितृणोः
daridritṛṇoḥ दरिद्रित्रोः daridritroḥ |
दरिद्रितॄणाम्
daridritṝṇām |
Locative |
दरिद्रितृणि
daridritṛṇi दरिद्रितरि daridritari |
दरिद्रितृणोः
daridritṛṇoḥ दरिद्रित्रोः daridritroḥ |
दरिद्रितृषु
daridritṛṣu |