Sanskrit tools

Sanskrit declension


Declension of दरिद्रीभूत daridrībhūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दरिद्रीभूतः daridrībhūtaḥ
दरिद्रीभूतौ daridrībhūtau
दरिद्रीभूताः daridrībhūtāḥ
Vocative दरिद्रीभूत daridrībhūta
दरिद्रीभूतौ daridrībhūtau
दरिद्रीभूताः daridrībhūtāḥ
Accusative दरिद्रीभूतम् daridrībhūtam
दरिद्रीभूतौ daridrībhūtau
दरिद्रीभूतान् daridrībhūtān
Instrumental दरिद्रीभूतेन daridrībhūtena
दरिद्रीभूताभ्याम् daridrībhūtābhyām
दरिद्रीभूतैः daridrībhūtaiḥ
Dative दरिद्रीभूताय daridrībhūtāya
दरिद्रीभूताभ्याम् daridrībhūtābhyām
दरिद्रीभूतेभ्यः daridrībhūtebhyaḥ
Ablative दरिद्रीभूतात् daridrībhūtāt
दरिद्रीभूताभ्याम् daridrībhūtābhyām
दरिद्रीभूतेभ्यः daridrībhūtebhyaḥ
Genitive दरिद्रीभूतस्य daridrībhūtasya
दरिद्रीभूतयोः daridrībhūtayoḥ
दरिद्रीभूतानाम् daridrībhūtānām
Locative दरिद्रीभूते daridrībhūte
दरिद्रीभूतयोः daridrībhūtayoḥ
दरिद्रीभूतेषु daridrībhūteṣu