| Singular | Dual | Plural |
Nominative |
दरिद्रीभूतम्
daridrībhūtam
|
दरिद्रीभूते
daridrībhūte
|
दरिद्रीभूतानि
daridrībhūtāni
|
Vocative |
दरिद्रीभूत
daridrībhūta
|
दरिद्रीभूते
daridrībhūte
|
दरिद्रीभूतानि
daridrībhūtāni
|
Accusative |
दरिद्रीभूतम्
daridrībhūtam
|
दरिद्रीभूते
daridrībhūte
|
दरिद्रीभूतानि
daridrībhūtāni
|
Instrumental |
दरिद्रीभूतेन
daridrībhūtena
|
दरिद्रीभूताभ्याम्
daridrībhūtābhyām
|
दरिद्रीभूतैः
daridrībhūtaiḥ
|
Dative |
दरिद्रीभूताय
daridrībhūtāya
|
दरिद्रीभूताभ्याम्
daridrībhūtābhyām
|
दरिद्रीभूतेभ्यः
daridrībhūtebhyaḥ
|
Ablative |
दरिद्रीभूतात्
daridrībhūtāt
|
दरिद्रीभूताभ्याम्
daridrībhūtābhyām
|
दरिद्रीभूतेभ्यः
daridrībhūtebhyaḥ
|
Genitive |
दरिद्रीभूतस्य
daridrībhūtasya
|
दरिद्रीभूतयोः
daridrībhūtayoḥ
|
दरिद्रीभूतानाम्
daridrībhūtānām
|
Locative |
दरिद्रीभूते
daridrībhūte
|
दरिद्रीभूतयोः
daridrībhūtayoḥ
|
दरिद्रीभूतेषु
daridrībhūteṣu
|