| Singular | Dual | Plural |
Nominative |
दर्पध्मातम्
darpadhmātam
|
दर्पध्माते
darpadhmāte
|
दर्पध्मातानि
darpadhmātāni
|
Vocative |
दर्पध्मात
darpadhmāta
|
दर्पध्माते
darpadhmāte
|
दर्पध्मातानि
darpadhmātāni
|
Accusative |
दर्पध्मातम्
darpadhmātam
|
दर्पध्माते
darpadhmāte
|
दर्पध्मातानि
darpadhmātāni
|
Instrumental |
दर्पध्मातेन
darpadhmātena
|
दर्पध्माताभ्याम्
darpadhmātābhyām
|
दर्पध्मातैः
darpadhmātaiḥ
|
Dative |
दर्पध्माताय
darpadhmātāya
|
दर्पध्माताभ्याम्
darpadhmātābhyām
|
दर्पध्मातेभ्यः
darpadhmātebhyaḥ
|
Ablative |
दर्पध्मातात्
darpadhmātāt
|
दर्पध्माताभ्याम्
darpadhmātābhyām
|
दर्पध्मातेभ्यः
darpadhmātebhyaḥ
|
Genitive |
दर्पध्मातस्य
darpadhmātasya
|
दर्पध्मातयोः
darpadhmātayoḥ
|
दर्पध्मातानाम्
darpadhmātānām
|
Locative |
दर्पध्माते
darpadhmāte
|
दर्पध्मातयोः
darpadhmātayoḥ
|
दर्पध्मातेषु
darpadhmāteṣu
|