| Singular | Dual | Plural |
Nominative |
दर्पसारः
darpasāraḥ
|
दर्पसारौ
darpasārau
|
दर्पसाराः
darpasārāḥ
|
Vocative |
दर्पसार
darpasāra
|
दर्पसारौ
darpasārau
|
दर्पसाराः
darpasārāḥ
|
Accusative |
दर्पसारम्
darpasāram
|
दर्पसारौ
darpasārau
|
दर्पसारान्
darpasārān
|
Instrumental |
दर्पसारेण
darpasāreṇa
|
दर्पसाराभ्याम्
darpasārābhyām
|
दर्पसारैः
darpasāraiḥ
|
Dative |
दर्पसाराय
darpasārāya
|
दर्पसाराभ्याम्
darpasārābhyām
|
दर्पसारेभ्यः
darpasārebhyaḥ
|
Ablative |
दर्पसारात्
darpasārāt
|
दर्पसाराभ्याम्
darpasārābhyām
|
दर्पसारेभ्यः
darpasārebhyaḥ
|
Genitive |
दर्पसारस्य
darpasārasya
|
दर्पसारयोः
darpasārayoḥ
|
दर्पसाराणाम्
darpasārāṇām
|
Locative |
दर्पसारे
darpasāre
|
दर्पसारयोः
darpasārayoḥ
|
दर्पसारेषु
darpasāreṣu
|