| Singular | Dual | Plural |
Nominative |
दर्भचीरम्
darbhacīram
|
दर्भचीरे
darbhacīre
|
दर्भचीराणि
darbhacīrāṇi
|
Vocative |
दर्भचीर
darbhacīra
|
दर्भचीरे
darbhacīre
|
दर्भचीराणि
darbhacīrāṇi
|
Accusative |
दर्भचीरम्
darbhacīram
|
दर्भचीरे
darbhacīre
|
दर्भचीराणि
darbhacīrāṇi
|
Instrumental |
दर्भचीरेण
darbhacīreṇa
|
दर्भचीराभ्याम्
darbhacīrābhyām
|
दर्भचीरैः
darbhacīraiḥ
|
Dative |
दर्भचीराय
darbhacīrāya
|
दर्भचीराभ्याम्
darbhacīrābhyām
|
दर्भचीरेभ्यः
darbhacīrebhyaḥ
|
Ablative |
दर्भचीरात्
darbhacīrāt
|
दर्भचीराभ्याम्
darbhacīrābhyām
|
दर्भचीरेभ्यः
darbhacīrebhyaḥ
|
Genitive |
दर्भचीरस्य
darbhacīrasya
|
दर्भचीरयोः
darbhacīrayoḥ
|
दर्भचीराणाम्
darbhacīrāṇām
|
Locative |
दर्भचीरे
darbhacīre
|
दर्भचीरयोः
darbhacīrayoḥ
|
दर्भचीरेषु
darbhacīreṣu
|