| Singular | Dual | Plural |
Nominative |
दर्भतरुणकम्
darbhataruṇakam
|
दर्भतरुणके
darbhataruṇake
|
दर्भतरुणकानि
darbhataruṇakāni
|
Vocative |
दर्भतरुणक
darbhataruṇaka
|
दर्भतरुणके
darbhataruṇake
|
दर्भतरुणकानि
darbhataruṇakāni
|
Accusative |
दर्भतरुणकम्
darbhataruṇakam
|
दर्भतरुणके
darbhataruṇake
|
दर्भतरुणकानि
darbhataruṇakāni
|
Instrumental |
दर्भतरुणकेन
darbhataruṇakena
|
दर्भतरुणकाभ्याम्
darbhataruṇakābhyām
|
दर्भतरुणकैः
darbhataruṇakaiḥ
|
Dative |
दर्भतरुणकाय
darbhataruṇakāya
|
दर्भतरुणकाभ्याम्
darbhataruṇakābhyām
|
दर्भतरुणकेभ्यः
darbhataruṇakebhyaḥ
|
Ablative |
दर्भतरुणकात्
darbhataruṇakāt
|
दर्भतरुणकाभ्याम्
darbhataruṇakābhyām
|
दर्भतरुणकेभ्यः
darbhataruṇakebhyaḥ
|
Genitive |
दर्भतरुणकस्य
darbhataruṇakasya
|
दर्भतरुणकयोः
darbhataruṇakayoḥ
|
दर्भतरुणकानाम्
darbhataruṇakānām
|
Locative |
दर्भतरुणके
darbhataruṇake
|
दर्भतरुणकयोः
darbhataruṇakayoḥ
|
दर्भतरुणकेषु
darbhataruṇakeṣu
|