| Singular | Dual | Plural |
Nominative |
दर्भपत्त्रः
darbhapattraḥ
|
दर्भपत्त्रौ
darbhapattrau
|
दर्भपत्त्राः
darbhapattrāḥ
|
Vocative |
दर्भपत्त्र
darbhapattra
|
दर्भपत्त्रौ
darbhapattrau
|
दर्भपत्त्राः
darbhapattrāḥ
|
Accusative |
दर्भपत्त्रम्
darbhapattram
|
दर्भपत्त्रौ
darbhapattrau
|
दर्भपत्त्रान्
darbhapattrān
|
Instrumental |
दर्भपत्त्रेण
darbhapattreṇa
|
दर्भपत्त्राभ्याम्
darbhapattrābhyām
|
दर्भपत्त्रैः
darbhapattraiḥ
|
Dative |
दर्भपत्त्राय
darbhapattrāya
|
दर्भपत्त्राभ्याम्
darbhapattrābhyām
|
दर्भपत्त्रेभ्यः
darbhapattrebhyaḥ
|
Ablative |
दर्भपत्त्रात्
darbhapattrāt
|
दर्भपत्त्राभ्याम्
darbhapattrābhyām
|
दर्भपत्त्रेभ्यः
darbhapattrebhyaḥ
|
Genitive |
दर्भपत्त्रस्य
darbhapattrasya
|
दर्भपत्त्रयोः
darbhapattrayoḥ
|
दर्भपत्त्राणाम्
darbhapattrāṇām
|
Locative |
दर्भपत्त्रे
darbhapattre
|
दर्भपत्त्रयोः
darbhapattrayoḥ
|
दर्भपत्त्रेषु
darbhapattreṣu
|