Sanskrit tools

Sanskrit declension


Declension of दर्भपवित्र darbhapavitra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दर्भपवित्रम् darbhapavitram
दर्भपवित्रे darbhapavitre
दर्भपवित्राणि darbhapavitrāṇi
Vocative दर्भपवित्र darbhapavitra
दर्भपवित्रे darbhapavitre
दर्भपवित्राणि darbhapavitrāṇi
Accusative दर्भपवित्रम् darbhapavitram
दर्भपवित्रे darbhapavitre
दर्भपवित्राणि darbhapavitrāṇi
Instrumental दर्भपवित्रेण darbhapavitreṇa
दर्भपवित्राभ्याम् darbhapavitrābhyām
दर्भपवित्रैः darbhapavitraiḥ
Dative दर्भपवित्राय darbhapavitrāya
दर्भपवित्राभ्याम् darbhapavitrābhyām
दर्भपवित्रेभ्यः darbhapavitrebhyaḥ
Ablative दर्भपवित्रात् darbhapavitrāt
दर्भपवित्राभ्याम् darbhapavitrābhyām
दर्भपवित्रेभ्यः darbhapavitrebhyaḥ
Genitive दर्भपवित्रस्य darbhapavitrasya
दर्भपवित्रयोः darbhapavitrayoḥ
दर्भपवित्राणाम् darbhapavitrāṇām
Locative दर्भपवित्रे darbhapavitre
दर्भपवित्रयोः darbhapavitrayoḥ
दर्भपवित्रेषु darbhapavitreṣu