| Singular | Dual | Plural |
Nominative |
दर्भपुञ्जीलम्
darbhapuñjīlam
|
दर्भपुञ्जीले
darbhapuñjīle
|
दर्भपुञ्जीलानि
darbhapuñjīlāni
|
Vocative |
दर्भपुञ्जील
darbhapuñjīla
|
दर्भपुञ्जीले
darbhapuñjīle
|
दर्भपुञ्जीलानि
darbhapuñjīlāni
|
Accusative |
दर्भपुञ्जीलम्
darbhapuñjīlam
|
दर्भपुञ्जीले
darbhapuñjīle
|
दर्भपुञ्जीलानि
darbhapuñjīlāni
|
Instrumental |
दर्भपुञ्जीलेन
darbhapuñjīlena
|
दर्भपुञ्जीलाभ्याम्
darbhapuñjīlābhyām
|
दर्भपुञ्जीलैः
darbhapuñjīlaiḥ
|
Dative |
दर्भपुञ्जीलाय
darbhapuñjīlāya
|
दर्भपुञ्जीलाभ्याम्
darbhapuñjīlābhyām
|
दर्भपुञ्जीलेभ्यः
darbhapuñjīlebhyaḥ
|
Ablative |
दर्भपुञ्जीलात्
darbhapuñjīlāt
|
दर्भपुञ्जीलाभ्याम्
darbhapuñjīlābhyām
|
दर्भपुञ्जीलेभ्यः
darbhapuñjīlebhyaḥ
|
Genitive |
दर्भपुञ्जीलस्य
darbhapuñjīlasya
|
दर्भपुञ्जीलयोः
darbhapuñjīlayoḥ
|
दर्भपुञ्जीलानाम्
darbhapuñjīlānām
|
Locative |
दर्भपुञ्जीले
darbhapuñjīle
|
दर्भपुञ्जीलयोः
darbhapuñjīlayoḥ
|
दर्भपुञ्जीलेषु
darbhapuñjīleṣu
|