| Singular | Dual | Plural |
Nominative |
दर्भपुष्पम्
darbhapuṣpam
|
दर्भपुष्पे
darbhapuṣpe
|
दर्भपुष्पाणि
darbhapuṣpāṇi
|
Vocative |
दर्भपुष्प
darbhapuṣpa
|
दर्भपुष्पे
darbhapuṣpe
|
दर्भपुष्पाणि
darbhapuṣpāṇi
|
Accusative |
दर्भपुष्पम्
darbhapuṣpam
|
दर्भपुष्पे
darbhapuṣpe
|
दर्भपुष्पाणि
darbhapuṣpāṇi
|
Instrumental |
दर्भपुष्पेण
darbhapuṣpeṇa
|
दर्भपुष्पाभ्याम्
darbhapuṣpābhyām
|
दर्भपुष्पैः
darbhapuṣpaiḥ
|
Dative |
दर्भपुष्पाय
darbhapuṣpāya
|
दर्भपुष्पाभ्याम्
darbhapuṣpābhyām
|
दर्भपुष्पेभ्यः
darbhapuṣpebhyaḥ
|
Ablative |
दर्भपुष्पात्
darbhapuṣpāt
|
दर्भपुष्पाभ्याम्
darbhapuṣpābhyām
|
दर्भपुष्पेभ्यः
darbhapuṣpebhyaḥ
|
Genitive |
दर्भपुष्पस्य
darbhapuṣpasya
|
दर्भपुष्पयोः
darbhapuṣpayoḥ
|
दर्भपुष्पाणाम्
darbhapuṣpāṇām
|
Locative |
दर्भपुष्पे
darbhapuṣpe
|
दर्भपुष्पयोः
darbhapuṣpayoḥ
|
दर्भपुष्पेषु
darbhapuṣpeṣu
|