| Singular | Dual | Plural |
Nominative |
दर्भपूतीकम्
darbhapūtīkam
|
दर्भपूतीके
darbhapūtīke
|
दर्भपूतीकानि
darbhapūtīkāni
|
Vocative |
दर्भपूतीक
darbhapūtīka
|
दर्भपूतीके
darbhapūtīke
|
दर्भपूतीकानि
darbhapūtīkāni
|
Accusative |
दर्भपूतीकम्
darbhapūtīkam
|
दर्भपूतीके
darbhapūtīke
|
दर्भपूतीकानि
darbhapūtīkāni
|
Instrumental |
दर्भपूतीकेन
darbhapūtīkena
|
दर्भपूतीकाभ्याम्
darbhapūtīkābhyām
|
दर्भपूतीकैः
darbhapūtīkaiḥ
|
Dative |
दर्भपूतीकाय
darbhapūtīkāya
|
दर्भपूतीकाभ्याम्
darbhapūtīkābhyām
|
दर्भपूतीकेभ्यः
darbhapūtīkebhyaḥ
|
Ablative |
दर्भपूतीकात्
darbhapūtīkāt
|
दर्भपूतीकाभ्याम्
darbhapūtīkābhyām
|
दर्भपूतीकेभ्यः
darbhapūtīkebhyaḥ
|
Genitive |
दर्भपूतीकस्य
darbhapūtīkasya
|
दर्भपूतीकयोः
darbhapūtīkayoḥ
|
दर्भपूतीकानाम्
darbhapūtīkānām
|
Locative |
दर्भपूतीके
darbhapūtīke
|
दर्भपूतीकयोः
darbhapūtīkayoḥ
|
दर्भपूतीकेषु
darbhapūtīkeṣu
|