Singular | Dual | Plural | |
Nominative |
दर्भमुष्टिः
darbhamuṣṭiḥ |
दर्भमुष्टी
darbhamuṣṭī |
दर्भमुष्टयः
darbhamuṣṭayaḥ |
Vocative |
दर्भमुष्टे
darbhamuṣṭe |
दर्भमुष्टी
darbhamuṣṭī |
दर्भमुष्टयः
darbhamuṣṭayaḥ |
Accusative |
दर्भमुष्टिम्
darbhamuṣṭim |
दर्भमुष्टी
darbhamuṣṭī |
दर्भमुष्टीः
darbhamuṣṭīḥ |
Instrumental |
दर्भमुष्ट्या
darbhamuṣṭyā |
दर्भमुष्टिभ्याम्
darbhamuṣṭibhyām |
दर्भमुष्टिभिः
darbhamuṣṭibhiḥ |
Dative |
दर्भमुष्टये
darbhamuṣṭaye दर्भमुष्ट्यै darbhamuṣṭyai |
दर्भमुष्टिभ्याम्
darbhamuṣṭibhyām |
दर्भमुष्टिभ्यः
darbhamuṣṭibhyaḥ |
Ablative |
दर्भमुष्टेः
darbhamuṣṭeḥ दर्भमुष्ट्याः darbhamuṣṭyāḥ |
दर्भमुष्टिभ्याम्
darbhamuṣṭibhyām |
दर्भमुष्टिभ्यः
darbhamuṣṭibhyaḥ |
Genitive |
दर्भमुष्टेः
darbhamuṣṭeḥ दर्भमुष्ट्याः darbhamuṣṭyāḥ |
दर्भमुष्ट्योः
darbhamuṣṭyoḥ |
दर्भमुष्टीनाम्
darbhamuṣṭīnām |
Locative |
दर्भमुष्टौ
darbhamuṣṭau दर्भमुष्ट्याम् darbhamuṣṭyām |
दर्भमुष्ट्योः
darbhamuṣṭyoḥ |
दर्भमुष्टिषु
darbhamuṣṭiṣu |