| Singular | Dual | Plural |
Nominative |
दर्भलवणम्
darbhalavaṇam
|
दर्भलवणे
darbhalavaṇe
|
दर्भलवणानि
darbhalavaṇāni
|
Vocative |
दर्भलवण
darbhalavaṇa
|
दर्भलवणे
darbhalavaṇe
|
दर्भलवणानि
darbhalavaṇāni
|
Accusative |
दर्भलवणम्
darbhalavaṇam
|
दर्भलवणे
darbhalavaṇe
|
दर्भलवणानि
darbhalavaṇāni
|
Instrumental |
दर्भलवणेन
darbhalavaṇena
|
दर्भलवणाभ्याम्
darbhalavaṇābhyām
|
दर्भलवणैः
darbhalavaṇaiḥ
|
Dative |
दर्भलवणाय
darbhalavaṇāya
|
दर्भलवणाभ्याम्
darbhalavaṇābhyām
|
दर्भलवणेभ्यः
darbhalavaṇebhyaḥ
|
Ablative |
दर्भलवणात्
darbhalavaṇāt
|
दर्भलवणाभ्याम्
darbhalavaṇābhyām
|
दर्भलवणेभ्यः
darbhalavaṇebhyaḥ
|
Genitive |
दर्भलवणस्य
darbhalavaṇasya
|
दर्भलवणयोः
darbhalavaṇayoḥ
|
दर्भलवणानाम्
darbhalavaṇānām
|
Locative |
दर्भलवणे
darbhalavaṇe
|
दर्भलवणयोः
darbhalavaṇayoḥ
|
दर्भलवणेषु
darbhalavaṇeṣu
|