| Singular | Dual | Plural |
Nominative |
अक्षोभ्यः
akṣobhyaḥ
|
अक्षोभ्यौ
akṣobhyau
|
अक्षोभ्याः
akṣobhyāḥ
|
Vocative |
अक्षोभ्य
akṣobhya
|
अक्षोभ्यौ
akṣobhyau
|
अक्षोभ्याः
akṣobhyāḥ
|
Accusative |
अक्षोभ्यम्
akṣobhyam
|
अक्षोभ्यौ
akṣobhyau
|
अक्षोभ्यान्
akṣobhyān
|
Instrumental |
अक्षोभ्येण
akṣobhyeṇa
|
अक्षोभ्याभ्याम्
akṣobhyābhyām
|
अक्षोभ्यैः
akṣobhyaiḥ
|
Dative |
अक्षोभ्याय
akṣobhyāya
|
अक्षोभ्याभ्याम्
akṣobhyābhyām
|
अक्षोभ्येभ्यः
akṣobhyebhyaḥ
|
Ablative |
अक्षोभ्यात्
akṣobhyāt
|
अक्षोभ्याभ्याम्
akṣobhyābhyām
|
अक्षोभ्येभ्यः
akṣobhyebhyaḥ
|
Genitive |
अक्षोभ्यस्य
akṣobhyasya
|
अक्षोभ्ययोः
akṣobhyayoḥ
|
अक्षोभ्याणाम्
akṣobhyāṇām
|
Locative |
अक्षोभ्ये
akṣobhye
|
अक्षोभ्ययोः
akṣobhyayoḥ
|
अक्षोभ्येषु
akṣobhyeṣu
|