Singular | Dual | Plural | |
Nominative |
दर्भकः
darbhakaḥ |
दर्भकौ
darbhakau |
दर्भकाः
darbhakāḥ |
Vocative |
दर्भक
darbhaka |
दर्भकौ
darbhakau |
दर्भकाः
darbhakāḥ |
Accusative |
दर्भकम्
darbhakam |
दर्भकौ
darbhakau |
दर्भकान्
darbhakān |
Instrumental |
दर्भकेण
darbhakeṇa |
दर्भकाभ्याम्
darbhakābhyām |
दर्भकैः
darbhakaiḥ |
Dative |
दर्भकाय
darbhakāya |
दर्भकाभ्याम्
darbhakābhyām |
दर्भकेभ्यः
darbhakebhyaḥ |
Ablative |
दर्भकात्
darbhakāt |
दर्भकाभ्याम्
darbhakābhyām |
दर्भकेभ्यः
darbhakebhyaḥ |
Genitive |
दर्भकस्य
darbhakasya |
दर्भकयोः
darbhakayoḥ |
दर्भकाणाम्
darbhakāṇām |
Locative |
दर्भके
darbhake |
दर्भकयोः
darbhakayoḥ |
दर्भकेषु
darbhakeṣu |