Singular | Dual | Plural | |
Nominative |
दर्भरः
darbharaḥ |
दर्भरौ
darbharau |
दर्भराः
darbharāḥ |
Vocative |
दर्भर
darbhara |
दर्भरौ
darbharau |
दर्भराः
darbharāḥ |
Accusative |
दर्भरम्
darbharam |
दर्भरौ
darbharau |
दर्भरान्
darbharān |
Instrumental |
दर्भरेण
darbhareṇa |
दर्भराभ्याम्
darbharābhyām |
दर्भरैः
darbharaiḥ |
Dative |
दर्भराय
darbharāya |
दर्भराभ्याम्
darbharābhyām |
दर्भरेभ्यः
darbharebhyaḥ |
Ablative |
दर्भरात्
darbharāt |
दर्भराभ्याम्
darbharābhyām |
दर्भरेभ्यः
darbharebhyaḥ |
Genitive |
दर्भरस्य
darbharasya |
दर्भरयोः
darbharayoḥ |
दर्भराणाम्
darbharāṇām |
Locative |
दर्भरे
darbhare |
दर्भरयोः
darbharayoḥ |
दर्भरेषु
darbhareṣu |