Singular | Dual | Plural | |
Nominative |
दर्भी
darbhī |
दर्भिणौ
darbhiṇau |
दर्भिणः
darbhiṇaḥ |
Vocative |
दर्भिन्
darbhin |
दर्भिणौ
darbhiṇau |
दर्भिणः
darbhiṇaḥ |
Accusative |
दर्भिणम्
darbhiṇam |
दर्भिणौ
darbhiṇau |
दर्भिणः
darbhiṇaḥ |
Instrumental |
दर्भिणा
darbhiṇā |
दर्भिभ्याम्
darbhibhyām |
दर्भिभिः
darbhibhiḥ |
Dative |
दर्भिणे
darbhiṇe |
दर्भिभ्याम्
darbhibhyām |
दर्भिभ्यः
darbhibhyaḥ |
Ablative |
दर्भिणः
darbhiṇaḥ |
दर्भिभ्याम्
darbhibhyām |
दर्भिभ्यः
darbhibhyaḥ |
Genitive |
दर्भिणः
darbhiṇaḥ |
दर्भिणोः
darbhiṇoḥ |
दर्भिणम्
darbhiṇam |
Locative |
दर्भिणि
darbhiṇi |
दर्भिणोः
darbhiṇoḥ |
दर्भिषु
darbhiṣu |