Singular | Dual | Plural | |
Nominative |
दर्भटम्
darbhaṭam |
दर्भटे
darbhaṭe |
दर्भटानि
darbhaṭāni |
Vocative |
दर्भट
darbhaṭa |
दर्भटे
darbhaṭe |
दर्भटानि
darbhaṭāni |
Accusative |
दर्भटम्
darbhaṭam |
दर्भटे
darbhaṭe |
दर्भटानि
darbhaṭāni |
Instrumental |
दर्भटेन
darbhaṭena |
दर्भटाभ्याम्
darbhaṭābhyām |
दर्भटैः
darbhaṭaiḥ |
Dative |
दर्भटाय
darbhaṭāya |
दर्भटाभ्याम्
darbhaṭābhyām |
दर्भटेभ्यः
darbhaṭebhyaḥ |
Ablative |
दर्भटात्
darbhaṭāt |
दर्भटाभ्याम्
darbhaṭābhyām |
दर्भटेभ्यः
darbhaṭebhyaḥ |
Genitive |
दर्भटस्य
darbhaṭasya |
दर्भटयोः
darbhaṭayoḥ |
दर्भटानाम्
darbhaṭānām |
Locative |
दर्भटे
darbhaṭe |
दर्भटयोः
darbhaṭayoḥ |
दर्भटेषु
darbhaṭeṣu |