Sanskrit tools

Sanskrit declension


Declension of दर्विदा darvidā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दर्विदा darvidā
दर्विदे darvide
दर्विदाः darvidāḥ
Vocative दर्विदे darvide
दर्विदे darvide
दर्विदाः darvidāḥ
Accusative दर्विदाम् darvidām
दर्विदे darvide
दर्विदाः darvidāḥ
Instrumental दर्विदया darvidayā
दर्विदाभ्याम् darvidābhyām
दर्विदाभिः darvidābhiḥ
Dative दर्विदायै darvidāyai
दर्विदाभ्याम् darvidābhyām
दर्विदाभ्यः darvidābhyaḥ
Ablative दर्विदायाः darvidāyāḥ
दर्विदाभ्याम् darvidābhyām
दर्विदाभ्यः darvidābhyaḥ
Genitive दर्विदायाः darvidāyāḥ
दर्विदयोः darvidayoḥ
दर्विदानाम् darvidānām
Locative दर्विदायाम् darvidāyām
दर्विदयोः darvidayoḥ
दर्विदासु darvidāsu