Sanskrit tools

Sanskrit declension


Declension of दर्शपूर्णमास darśapūrṇamāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दर्शपूर्णमासः darśapūrṇamāsaḥ
दर्शपूर्णमासौ darśapūrṇamāsau
दर्शपूर्णमासाः darśapūrṇamāsāḥ
Vocative दर्शपूर्णमास darśapūrṇamāsa
दर्शपूर्णमासौ darśapūrṇamāsau
दर्शपूर्णमासाः darśapūrṇamāsāḥ
Accusative दर्शपूर्णमासम् darśapūrṇamāsam
दर्शपूर्णमासौ darśapūrṇamāsau
दर्शपूर्णमासान् darśapūrṇamāsān
Instrumental दर्शपूर्णमासेन darśapūrṇamāsena
दर्शपूर्णमासाभ्याम् darśapūrṇamāsābhyām
दर्शपूर्णमासैः darśapūrṇamāsaiḥ
Dative दर्शपूर्णमासाय darśapūrṇamāsāya
दर्शपूर्णमासाभ्याम् darśapūrṇamāsābhyām
दर्शपूर्णमासेभ्यः darśapūrṇamāsebhyaḥ
Ablative दर्शपूर्णमासात् darśapūrṇamāsāt
दर्शपूर्णमासाभ्याम् darśapūrṇamāsābhyām
दर्शपूर्णमासेभ्यः darśapūrṇamāsebhyaḥ
Genitive दर्शपूर्णमासस्य darśapūrṇamāsasya
दर्शपूर्णमासयोः darśapūrṇamāsayoḥ
दर्शपूर्णमासानाम् darśapūrṇamāsānām
Locative दर्शपूर्णमासे darśapūrṇamāse
दर्शपूर्णमासयोः darśapūrṇamāsayoḥ
दर्शपूर्णमासेषु darśapūrṇamāseṣu