Sanskrit tools

Sanskrit declension


Declension of दर्शपूर्णमासदेवता darśapūrṇamāsadevatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दर्शपूर्णमासदेवता darśapūrṇamāsadevatā
दर्शपूर्णमासदेवते darśapūrṇamāsadevate
दर्शपूर्णमासदेवताः darśapūrṇamāsadevatāḥ
Vocative दर्शपूर्णमासदेवते darśapūrṇamāsadevate
दर्शपूर्णमासदेवते darśapūrṇamāsadevate
दर्शपूर्णमासदेवताः darśapūrṇamāsadevatāḥ
Accusative दर्शपूर्णमासदेवताम् darśapūrṇamāsadevatām
दर्शपूर्णमासदेवते darśapūrṇamāsadevate
दर्शपूर्णमासदेवताः darśapūrṇamāsadevatāḥ
Instrumental दर्शपूर्णमासदेवतया darśapūrṇamāsadevatayā
दर्शपूर्णमासदेवताभ्याम् darśapūrṇamāsadevatābhyām
दर्शपूर्णमासदेवताभिः darśapūrṇamāsadevatābhiḥ
Dative दर्शपूर्णमासदेवतायै darśapūrṇamāsadevatāyai
दर्शपूर्णमासदेवताभ्याम् darśapūrṇamāsadevatābhyām
दर्शपूर्णमासदेवताभ्यः darśapūrṇamāsadevatābhyaḥ
Ablative दर्शपूर्णमासदेवतायाः darśapūrṇamāsadevatāyāḥ
दर्शपूर्णमासदेवताभ्याम् darśapūrṇamāsadevatābhyām
दर्शपूर्णमासदेवताभ्यः darśapūrṇamāsadevatābhyaḥ
Genitive दर्शपूर्णमासदेवतायाः darśapūrṇamāsadevatāyāḥ
दर्शपूर्णमासदेवतयोः darśapūrṇamāsadevatayoḥ
दर्शपूर्णमासदेवतानाम् darśapūrṇamāsadevatānām
Locative दर्शपूर्णमासदेवतायाम् darśapūrṇamāsadevatāyām
दर्शपूर्णमासदेवतयोः darśapūrṇamāsadevatayoḥ
दर्शपूर्णमासदेवतासु darśapūrṇamāsadevatāsu