| Singular | Dual | Plural |
Nominative |
दर्शपूर्णमासदेवता
darśapūrṇamāsadevatā
|
दर्शपूर्णमासदेवते
darśapūrṇamāsadevate
|
दर्शपूर्णमासदेवताः
darśapūrṇamāsadevatāḥ
|
Vocative |
दर्शपूर्णमासदेवते
darśapūrṇamāsadevate
|
दर्शपूर्णमासदेवते
darśapūrṇamāsadevate
|
दर्शपूर्णमासदेवताः
darśapūrṇamāsadevatāḥ
|
Accusative |
दर्शपूर्णमासदेवताम्
darśapūrṇamāsadevatām
|
दर्शपूर्णमासदेवते
darśapūrṇamāsadevate
|
दर्शपूर्णमासदेवताः
darśapūrṇamāsadevatāḥ
|
Instrumental |
दर्शपूर्णमासदेवतया
darśapūrṇamāsadevatayā
|
दर्शपूर्णमासदेवताभ्याम्
darśapūrṇamāsadevatābhyām
|
दर्शपूर्णमासदेवताभिः
darśapūrṇamāsadevatābhiḥ
|
Dative |
दर्शपूर्णमासदेवतायै
darśapūrṇamāsadevatāyai
|
दर्शपूर्णमासदेवताभ्याम्
darśapūrṇamāsadevatābhyām
|
दर्शपूर्णमासदेवताभ्यः
darśapūrṇamāsadevatābhyaḥ
|
Ablative |
दर्शपूर्णमासदेवतायाः
darśapūrṇamāsadevatāyāḥ
|
दर्शपूर्णमासदेवताभ्याम्
darśapūrṇamāsadevatābhyām
|
दर्शपूर्णमासदेवताभ्यः
darśapūrṇamāsadevatābhyaḥ
|
Genitive |
दर्शपूर्णमासदेवतायाः
darśapūrṇamāsadevatāyāḥ
|
दर्शपूर्णमासदेवतयोः
darśapūrṇamāsadevatayoḥ
|
दर्शपूर्णमासदेवतानाम्
darśapūrṇamāsadevatānām
|
Locative |
दर्शपूर्णमासदेवतायाम्
darśapūrṇamāsadevatāyām
|
दर्शपूर्णमासदेवतयोः
darśapūrṇamāsadevatayoḥ
|
दर्शपूर्णमासदेवतासु
darśapūrṇamāsadevatāsu
|