| Singular | Dual | Plural |
Nominative |
दर्शपूर्णमासयाजी
darśapūrṇamāsayājī
|
दर्शपूर्णमासयाजिनौ
darśapūrṇamāsayājinau
|
दर्शपूर्णमासयाजिनः
darśapūrṇamāsayājinaḥ
|
Vocative |
दर्शपूर्णमासयाजिन्
darśapūrṇamāsayājin
|
दर्शपूर्णमासयाजिनौ
darśapūrṇamāsayājinau
|
दर्शपूर्णमासयाजिनः
darśapūrṇamāsayājinaḥ
|
Accusative |
दर्शपूर्णमासयाजिनम्
darśapūrṇamāsayājinam
|
दर्शपूर्णमासयाजिनौ
darśapūrṇamāsayājinau
|
दर्शपूर्णमासयाजिनः
darśapūrṇamāsayājinaḥ
|
Instrumental |
दर्शपूर्णमासयाजिना
darśapūrṇamāsayājinā
|
दर्शपूर्णमासयाजिभ्याम्
darśapūrṇamāsayājibhyām
|
दर्शपूर्णमासयाजिभिः
darśapūrṇamāsayājibhiḥ
|
Dative |
दर्शपूर्णमासयाजिने
darśapūrṇamāsayājine
|
दर्शपूर्णमासयाजिभ्याम्
darśapūrṇamāsayājibhyām
|
दर्शपूर्णमासयाजिभ्यः
darśapūrṇamāsayājibhyaḥ
|
Ablative |
दर्शपूर्णमासयाजिनः
darśapūrṇamāsayājinaḥ
|
दर्शपूर्णमासयाजिभ्याम्
darśapūrṇamāsayājibhyām
|
दर्शपूर्णमासयाजिभ्यः
darśapūrṇamāsayājibhyaḥ
|
Genitive |
दर्शपूर्णमासयाजिनः
darśapūrṇamāsayājinaḥ
|
दर्शपूर्णमासयाजिनोः
darśapūrṇamāsayājinoḥ
|
दर्शपूर्णमासयाजिनाम्
darśapūrṇamāsayājinām
|
Locative |
दर्शपूर्णमासयाजिनि
darśapūrṇamāsayājini
|
दर्शपूर्णमासयाजिनोः
darśapūrṇamāsayājinoḥ
|
दर्शपूर्णमासयाजिषु
darśapūrṇamāsayājiṣu
|