Sanskrit tools

Sanskrit declension


Declension of दर्शपूर्णमासयाजिन् darśapūrṇamāsayājin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative दर्शपूर्णमासयाजी darśapūrṇamāsayājī
दर्शपूर्णमासयाजिनौ darśapūrṇamāsayājinau
दर्शपूर्णमासयाजिनः darśapūrṇamāsayājinaḥ
Vocative दर्शपूर्णमासयाजिन् darśapūrṇamāsayājin
दर्शपूर्णमासयाजिनौ darśapūrṇamāsayājinau
दर्शपूर्णमासयाजिनः darśapūrṇamāsayājinaḥ
Accusative दर्शपूर्णमासयाजिनम् darśapūrṇamāsayājinam
दर्शपूर्णमासयाजिनौ darśapūrṇamāsayājinau
दर्शपूर्णमासयाजिनः darśapūrṇamāsayājinaḥ
Instrumental दर्शपूर्णमासयाजिना darśapūrṇamāsayājinā
दर्शपूर्णमासयाजिभ्याम् darśapūrṇamāsayājibhyām
दर्शपूर्णमासयाजिभिः darśapūrṇamāsayājibhiḥ
Dative दर्शपूर्णमासयाजिने darśapūrṇamāsayājine
दर्शपूर्णमासयाजिभ्याम् darśapūrṇamāsayājibhyām
दर्शपूर्णमासयाजिभ्यः darśapūrṇamāsayājibhyaḥ
Ablative दर्शपूर्णमासयाजिनः darśapūrṇamāsayājinaḥ
दर्शपूर्णमासयाजिभ्याम् darśapūrṇamāsayājibhyām
दर्शपूर्णमासयाजिभ्यः darśapūrṇamāsayājibhyaḥ
Genitive दर्शपूर्णमासयाजिनः darśapūrṇamāsayājinaḥ
दर्शपूर्णमासयाजिनोः darśapūrṇamāsayājinoḥ
दर्शपूर्णमासयाजिनाम् darśapūrṇamāsayājinām
Locative दर्शपूर्णमासयाजिनि darśapūrṇamāsayājini
दर्शपूर्णमासयाजिनोः darśapūrṇamāsayājinoḥ
दर्शपूर्णमासयाजिषु darśapūrṇamāsayājiṣu