Singular | Dual | Plural | |
Nominative |
दर्शपूर्णमासेष्टिः
darśapūrṇamāseṣṭiḥ |
दर्शपूर्णमासेष्टी
darśapūrṇamāseṣṭī |
दर्शपूर्णमासेष्टयः
darśapūrṇamāseṣṭayaḥ |
Vocative |
दर्शपूर्णमासेष्टे
darśapūrṇamāseṣṭe |
दर्शपूर्णमासेष्टी
darśapūrṇamāseṣṭī |
दर्शपूर्णमासेष्टयः
darśapūrṇamāseṣṭayaḥ |
Accusative |
दर्शपूर्णमासेष्टिम्
darśapūrṇamāseṣṭim |
दर्शपूर्णमासेष्टी
darśapūrṇamāseṣṭī |
दर्शपूर्णमासेष्टीः
darśapūrṇamāseṣṭīḥ |
Instrumental |
दर्शपूर्णमासेष्ट्या
darśapūrṇamāseṣṭyā |
दर्शपूर्णमासेष्टिभ्याम्
darśapūrṇamāseṣṭibhyām |
दर्शपूर्णमासेष्टिभिः
darśapūrṇamāseṣṭibhiḥ |
Dative |
दर्शपूर्णमासेष्टये
darśapūrṇamāseṣṭaye दर्शपूर्णमासेष्ट्यै darśapūrṇamāseṣṭyai |
दर्शपूर्णमासेष्टिभ्याम्
darśapūrṇamāseṣṭibhyām |
दर्शपूर्णमासेष्टिभ्यः
darśapūrṇamāseṣṭibhyaḥ |
Ablative |
दर्शपूर्णमासेष्टेः
darśapūrṇamāseṣṭeḥ दर्शपूर्णमासेष्ट्याः darśapūrṇamāseṣṭyāḥ |
दर्शपूर्णमासेष्टिभ्याम्
darśapūrṇamāseṣṭibhyām |
दर्शपूर्णमासेष्टिभ्यः
darśapūrṇamāseṣṭibhyaḥ |
Genitive |
दर्शपूर्णमासेष्टेः
darśapūrṇamāseṣṭeḥ दर्शपूर्णमासेष्ट्याः darśapūrṇamāseṣṭyāḥ |
दर्शपूर्णमासेष्ट्योः
darśapūrṇamāseṣṭyoḥ |
दर्शपूर्णमासेष्टीनाम्
darśapūrṇamāseṣṭīnām |
Locative |
दर्शपूर्णमासेष्टौ
darśapūrṇamāseṣṭau दर्शपूर्णमासेष्ट्याम् darśapūrṇamāseṣṭyām |
दर्शपूर्णमासेष्ट्योः
darśapūrṇamāseṣṭyoḥ |
दर्शपूर्णमासेष्टिषु
darśapūrṇamāseṣṭiṣu |