Sanskrit tools

Sanskrit declension


Declension of दर्शपूर्णमासेष्टि darśapūrṇamāseṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दर्शपूर्णमासेष्टिः darśapūrṇamāseṣṭiḥ
दर्शपूर्णमासेष्टी darśapūrṇamāseṣṭī
दर्शपूर्णमासेष्टयः darśapūrṇamāseṣṭayaḥ
Vocative दर्शपूर्णमासेष्टे darśapūrṇamāseṣṭe
दर्शपूर्णमासेष्टी darśapūrṇamāseṣṭī
दर्शपूर्णमासेष्टयः darśapūrṇamāseṣṭayaḥ
Accusative दर्शपूर्णमासेष्टिम् darśapūrṇamāseṣṭim
दर्शपूर्णमासेष्टी darśapūrṇamāseṣṭī
दर्शपूर्णमासेष्टीः darśapūrṇamāseṣṭīḥ
Instrumental दर्शपूर्णमासेष्ट्या darśapūrṇamāseṣṭyā
दर्शपूर्णमासेष्टिभ्याम् darśapūrṇamāseṣṭibhyām
दर्शपूर्णमासेष्टिभिः darśapūrṇamāseṣṭibhiḥ
Dative दर्शपूर्णमासेष्टये darśapūrṇamāseṣṭaye
दर्शपूर्णमासेष्ट्यै darśapūrṇamāseṣṭyai
दर्शपूर्णमासेष्टिभ्याम् darśapūrṇamāseṣṭibhyām
दर्शपूर्णमासेष्टिभ्यः darśapūrṇamāseṣṭibhyaḥ
Ablative दर्शपूर्णमासेष्टेः darśapūrṇamāseṣṭeḥ
दर्शपूर्णमासेष्ट्याः darśapūrṇamāseṣṭyāḥ
दर्शपूर्णमासेष्टिभ्याम् darśapūrṇamāseṣṭibhyām
दर्शपूर्णमासेष्टिभ्यः darśapūrṇamāseṣṭibhyaḥ
Genitive दर्शपूर्णमासेष्टेः darśapūrṇamāseṣṭeḥ
दर्शपूर्णमासेष्ट्याः darśapūrṇamāseṣṭyāḥ
दर्शपूर्णमासेष्ट्योः darśapūrṇamāseṣṭyoḥ
दर्शपूर्णमासेष्टीनाम् darśapūrṇamāseṣṭīnām
Locative दर्शपूर्णमासेष्टौ darśapūrṇamāseṣṭau
दर्शपूर्णमासेष्ट्याम् darśapūrṇamāseṣṭyām
दर्शपूर्णमासेष्ट्योः darśapūrṇamāseṣṭyoḥ
दर्शपूर्णमासेष्टिषु darśapūrṇamāseṣṭiṣu